梵文方广大庄严经7.1.doc

梵文方广大庄严经7.1.doc

ID:29082431

大小:97.50 KB

页数:19页

时间:2018-12-16

梵文方广大庄严经7.1.doc_第1页
梵文方广大庄严经7.1.doc_第2页
梵文方广大庄严经7.1.doc_第3页
梵文方广大庄严经7.1.doc_第4页
梵文方广大庄严经7.1.doc_第5页
资源描述:

《梵文方广大庄严经7.1.doc》由会员上传分享,免费在线阅读,更多相关内容在学术论文-天天文库

1、7Janmaparivartaḥsaptamaḥ

2、 itihibhikṣavodaśamāseṣunigateṣubodhisattvasyajanmakālasamayepratyupasthiterājñaḥśuddhodanasyagṛhodyānedvātriṁśatpūrvanimittāniprādurabhūvan

3、katamānidvātriṁśat?sarvapuṣpāṇisuṅgībhūtāninapuṣpantisma

4、puṣkariṇīṣucotpalapadmakumudapuṇḍarīkāṇyabhyudgat

5、ānikuḍmalībhūtāninapuṣpantisma

6、tadācapuṣpaphalavṛkṣādharaṇītalādabhyudgamyakṣārakajātānaphalantisma

7、aṣṭaucaratnavṛkṣāḥprādurabhūvan

8、viṁśaticaratnanidhānaśatasahasrāṇyutplatyavyavasthitānidṛśyantesma

9、antaḥpurecaratnāṅkurāḥprādurabhūvan

10、sugandhitailaparivāsitāścagandhodakaś

11、ītoṣṇāḥprasravantisma

12、himavatparvatapārśvāccasiṁhapotakāāgatyāgatyābhinadantaḥkapilāhvayapuravaraṁpradakṣiṇīkṛtyadvāramūleṣvavatiṣṭhantesma,nakaṁcitsattvaṁviheṭhayantisma

13、pañcaśatānipāṇḍarāṇāṁhastiśāvakānāmāgatyarājñaḥśuddhodanasyāgrakaraiścaraṇāvabhilikhantisma

14、mekhalība

15、ddhakāścadevadārakārājñaḥśuddhodanasyāntaḥpureutsaṅgenotsaṅgamanuparivartamānāḥsaṁdṛśyantesma

16、gaganatalagatārdhakāyānāgakanyānānāpūjopakaraṇaparigṛhītāadhyālambamānāḥsaṁdṛśyantesma

17、daśacanāgakanyāsahasrāṇimayūrāṅgahastakaparigṛhītāgagatatale'vasthitāḥsaṁdṛśyantesma

18、daśaca

19、pūrṇakumbhasahasrāṇikapilavastumahānagaraṁpradakṣiṇīkurvantisaṁdṛśyantesma

20、daśacadevakanyāsahasrāṇigandhodakabhṛṅgāraparigṛhītāmūrdhnidhārayantyo'vasthitāḥsaṁdṛśyantesma

21、daśacadevakanyāsahasrāṇichatradhvajapatākāparigṛhītāavasthitāḥsaṁdṛśyatesma

22、bahūnicāpsaraḥśatasahasrāṇ

23、iśaṅkhabherīmṛdaṅgapaṇavaiḥghaṇṭāvasaktaiḥpratīkṣamāṇānyavasthitānisaṁdṛśyantesma

24、sarvevāyavaścāvasthitānavāntisma

25、sarvanadīcaprasravaṇānicanavahantisma

26、candrasūryavimānāninakṣatrajyotirgaṇāścanavahantisma

27、puṣyaṁcanakṣatrayuktamabhūt

28、ratnajālaparisphuṭaṁcarājñaḥśuddhodana

29、syagṛhaṁsaṁsthitamabhūt

30、vaiśvānaraścanajvalatisma

31、kūṭāgāraprāsādatoraṇadvārakataleṣucamaṇiratnānyabhipralambamānānicasaṁdṛśyantesma

32、dūṣyagañjāścaviviratnagañjāścaprāvṛtāḥsaṁdṛśyantesma

33、kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitāabhūvan

34、sujātajātaśabdāścaśrūyantesma

35、sarvajana

36、padakarmāntāścasamucchinnāabhūvan

37、utkūlanikūlāścapṛthivīpradeśāḥsamāḥsamavasthitāḥsarvavīthīcatv

当前文档最多预览五页,下载文档查看全文

此文档下载收益归作者所有

当前文档最多预览五页,下载文档查看全文
温馨提示:
1. 部分包含数学公式或PPT动画的文件,查看预览时可能会显示错乱或异常,文件下载后无此问题,请放心下载。
2. 本文档由用户上传,版权归属用户,天天文库负责整理代发布。如果您对本文档版权有争议请及时联系客服。
3. 下载前请仔细阅读文档内容,确认文档内容符合您的需求后进行下载,若出现内容与标题不符可向本站投诉处理。
4. 下载文档时可能由于网络波动等原因无法下载或下载错误,付费完成后未能成功下载的用户请联系客服处理。