资源描述:
《梵文方广大庄严经7.1.doc》由会员上传分享,免费在线阅读,更多相关内容在学术论文-天天文库。
1、7Janmaparivartaḥsaptamaḥ
2、 itihibhikṣavodaśamāseṣunigateṣubodhisattvasyajanmakālasamayepratyupasthiterājñaḥśuddhodanasyagṛhodyānedvātriṁśatpūrvanimittāniprādurabhūvan
3、katamānidvātriṁśat?sarvapuṣpāṇisuṅgībhūtāninapuṣpantisma
4、puṣkariṇīṣucotpalapadmakumudapuṇḍarīkāṇyabhyudgat
5、ānikuḍmalībhūtāninapuṣpantisma
6、tadācapuṣpaphalavṛkṣādharaṇītalādabhyudgamyakṣārakajātānaphalantisma
7、aṣṭaucaratnavṛkṣāḥprādurabhūvan
8、viṁśaticaratnanidhānaśatasahasrāṇyutplatyavyavasthitānidṛśyantesma
9、antaḥpurecaratnāṅkurāḥprādurabhūvan
10、sugandhitailaparivāsitāścagandhodakaś
11、ītoṣṇāḥprasravantisma
12、himavatparvatapārśvāccasiṁhapotakāāgatyāgatyābhinadantaḥkapilāhvayapuravaraṁpradakṣiṇīkṛtyadvāramūleṣvavatiṣṭhantesma,nakaṁcitsattvaṁviheṭhayantisma
13、pañcaśatānipāṇḍarāṇāṁhastiśāvakānāmāgatyarājñaḥśuddhodanasyāgrakaraiścaraṇāvabhilikhantisma
14、mekhalība
15、ddhakāścadevadārakārājñaḥśuddhodanasyāntaḥpureutsaṅgenotsaṅgamanuparivartamānāḥsaṁdṛśyantesma
16、gaganatalagatārdhakāyānāgakanyānānāpūjopakaraṇaparigṛhītāadhyālambamānāḥsaṁdṛśyantesma
17、daśacanāgakanyāsahasrāṇimayūrāṅgahastakaparigṛhītāgagatatale'vasthitāḥsaṁdṛśyantesma
18、daśaca
19、pūrṇakumbhasahasrāṇikapilavastumahānagaraṁpradakṣiṇīkurvantisaṁdṛśyantesma
20、daśacadevakanyāsahasrāṇigandhodakabhṛṅgāraparigṛhītāmūrdhnidhārayantyo'vasthitāḥsaṁdṛśyantesma
21、daśacadevakanyāsahasrāṇichatradhvajapatākāparigṛhītāavasthitāḥsaṁdṛśyatesma
22、bahūnicāpsaraḥśatasahasrāṇ
23、iśaṅkhabherīmṛdaṅgapaṇavaiḥghaṇṭāvasaktaiḥpratīkṣamāṇānyavasthitānisaṁdṛśyantesma
24、sarvevāyavaścāvasthitānavāntisma
25、sarvanadīcaprasravaṇānicanavahantisma
26、candrasūryavimānāninakṣatrajyotirgaṇāścanavahantisma
27、puṣyaṁcanakṣatrayuktamabhūt
28、ratnajālaparisphuṭaṁcarājñaḥśuddhodana
29、syagṛhaṁsaṁsthitamabhūt
30、vaiśvānaraścanajvalatisma
31、kūṭāgāraprāsādatoraṇadvārakataleṣucamaṇiratnānyabhipralambamānānicasaṁdṛśyantesma
32、dūṣyagañjāścaviviratnagañjāścaprāvṛtāḥsaṁdṛśyantesma
33、kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitāabhūvan
34、sujātajātaśabdāścaśrūyantesma
35、sarvajana
36、padakarmāntāścasamucchinnāabhūvan
37、utkūlanikūlāścapṛthivīpradeśāḥsamāḥsamavasthitāḥsarvavīthīcatv